वांछित मन्त्र चुनें

प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत् । अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हव॑म् ॥

अंग्रेज़ी लिप्यंतरण

priyamedhavad atrivaj jātavedo virūpavat | aṅgirasvan mahivrata praskaṇvasya śrudhī havam ||

मन्त्र उच्चारण
पद पाठ

प्रि॒य॒मे॒ध॒वत् । अ॒त्रि॒वत् । जात॑वेदः । वि॒रू॒प॒वत् । अ॒ङ्गि॒र॒स्वत् । म॒हि॒व्र॒त॒ । प्रस्क॑ण्वस्य । श्रु॒धि॒ । हव॑म्॥

ऋग्वेद » मण्डल:1» सूक्त:45» मन्त्र:3 | अष्टक:1» अध्याय:3» वर्ग:31» मन्त्र:3 | मण्डल:1» अनुवाक:9» मन्त्र:3


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (जातवेदः) उत्पन्न हुए पदार्थों को जानने हारे (महिव्रत) बड़े व्रत युक्त विद्वान् ! आप (प्रियमेधवत्) विद्याप्रिय बुद्धि वाले के तुल्य (अत्रिवत्) तीन अर्थात् शरीर अन्य प्राणी और मन आदि इन्द्रियों के दुःखों से रहित के समान (विरूपवत्) अनेक प्रकार के रूपवाले के तुल्य (अङ्गिरस्वत्) अङ्गों के रसरूप प्राणों के सदृश (प्रस्कण्वस्य) उत्तम मेधावी मनुष्य के (हवम्) देने-लेने पढ़ने-पढ़ाने योग्य व्यवहार को (श्रुधि) श्रवण किया करें ॥३॥
भावार्थभाषाः - इस मंत्र में उपमालंकार है। हे मनुष्यो ! जैसे सबके प्रिय करनेवाले विद्वान् लोग शरीर, वाणी और मन के दोषों से रहित नानाविद्याओं को प्रत्यक्ष करने और अपने प्राण के समान सबको जानते हुए विद्वान् लोग मनुष्यों के प्रिय कार्य्यों को सिद्ध करते हैं और जैसे पढ़ाये हुए बुद्धिमान् विद्यार्थी भी बहुत उत्तम-२ कार्य्यों को सिद्ध कर सकें वैसे तुम भी किया करो ॥३॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(प्रियमेधवत्) प्रिया तृप्ता कमनीया प्रदीप्ता मेधा बुद्धिर्यस्य तेन तुल्यः (अत्रिवत्) न विद्यन्ते त्रयआध्यात्मिकाधिभौतिकाधिदैविकास्तापा यस्य तद्वत् (जातवेदः) यो जातेषु पदार्थेषु विद्यते सः (विरूपवत्) विविधानि रूपाणि यस्य तद्वत् (जातवेदः) यो जातेषु पदार्थेषु विद्यते सः (विरूपवत्) विविधानि रूपाणि यस्य तद्वत् (अंगिरस्वत्) योऽङ्गानां रसः प्राणस्तद्वत् (महिव्रत) महि महद्व्रतं शीलं यस्य सः (प्रस्कण्वस्य) प्रकृष्टश्चासौ कण्वो मेधावी (श्रुधी) शृणु। अत्र #व्यत्ययो द्व्यचोऽतस्तिङ इति दीर्घः। (हवम्) ग्राह्यं देयमध्ययनाध्यापनाख्यं व्यवहारम्। यास्कमुनिरेषमिमं मंत्रं व्याख्यातवान्। प्रियमेधः प्रिया अस्य मेधा यथैतेषामृषीणामेवं प्रस्कण्वस्य शृणु ह्णनम्। प्रस्कण्वः कण्वस्य पुत्रः कण्वस्य प्रभवो यथा प्राग्रमिति। विरूपो नानारूपो महिव्रतो महाव्रत इति। निरु० ३।१७। ॥३॥ #[‘विष्करण व्यत्ययः’ इत्यर्थः। सं०]

अन्वय:

पुनः स किंकुर्यादित्युपदिश्यते।

पदार्थान्वयभाषाः - हे जातवेदो महिव्रत ! विद्वँस्त्वं प्रियमेधवदत्रिवद्विरूपवदङ्गिरस्वत्प्रकण्वस्य हवं श्रुधि ॥३॥
भावार्थभाषाः - अत्रोपमालंकारः। हे मनुष्य ! यथा सर्वस्य प्रियकारिणो जनाः कायिकवाचिकमानसदोषरहिता नानाविद्याप्रत्यक्षाः स्वप्राणवत्सर्वान् जानन्तो विद्वांसो मनुष्याणां प्रियाणि कार्य्याणि साध्नुयुस्तथा यूयमप्याचरत ॥३॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे माणसांनो ! जसे सर्वांचे प्रिय जन शरीर, वाणी, मनाच्या दोषांनी रहित नाना विद्यांचा प्रत्यय घेऊन आपल्या प्राणासारखे सर्वांना जाणून विद्वान लोक माणसांच्या प्रिय कार्याला सिद्ध करतात व शिक्षित बुद्धिमान विद्यार्थीही पुष्कळ उत्तम कार्य सिद्ध करू शकतात, तसे तुम्हीही करा. ॥ ३ ॥